________________ 334 सुभाषितसूक्तरत्नमाला देयं सर्वत्र दीनादौ, दयादानं तु तैरपि / सार्वैः सर्वजनीनैर्य-न्निषिद्धं नहि तत् क्वचित् // 40 // दानं तथोत्तमं पात्र-वित्तभावानुमोदनैः। विफलं मध्यमं वा स्यादू, व्यपायेऽन्यतरस्य तु // 41 // श्रीविक्रमादित्यनु दान अष्टौ हाटककोटयो द्विनवतिर्मुक्ताफलानां तुला, पश्चाशन्मदमत्तगन्धमधुपक्रोद्धोद्धुराः सिन्धुराः। तारुण्योपचयपपश्चितदृशां वाराङ्गनानां शतं, दण्डे पाण्डयनृपेण ढौकितमिदं वैतालियस्यापितम् // 42 // विक्रमराजाना दानवें वर्णन सर्वत्रेच्छानुमानेन, दीयन्ते कुञ्जरा हयाः / स्थाऽऽभरणावस्त्राणि, रत्नानां राशयस्तथा // 43 // करभा वेशराश्चापि, नगराणि गुरुण्यपि / ग्रामाऽऽकरा वराऽऽरामा, यथाकामं धनादयः // 44 // स्वेच्छया याचमानेभ्यो, गृहाच वस्तु दीयते / पल्यङ्काऽऽसनयानादि, संख्यातुं शक्यते न तत् // 45 // याचकनी स्थिति गतिभङ्गो स्वरो दीनो, गात्रस्वेदो महद्भयम् / मरणे यानि चिन्हानि, तानि चिन्हानि याचके // 46 // 1 अश्वानामयुतं प्रपञ्चचतुरं