________________ कविचातुर्यसूक्तानि .वस्तुपालनी उदारभाक्ना नृपव्यापारपापेभ्यः, सुकृतं स्वीकृतं न यैः। तान् धूलिधावकेभ्योऽपि, मन्ये मूढतरानरान् // 15 // मेइणीसंभवित्थीतपाओ चक्खओ सुपुण अजाओ / जणणीसहोयरु नियजणओ जोयइ जगि सविसाओ // 16 // भावार्थ:- मेइणीए - पुढवीए पाविया इति मेइणीसंभवा जा इत्थी न उण मेइणीसंभवा / तीए पुत्तो चक्खो-पवित्तो नामओ सो पुण उदरं दारिऊग कढिओत्ति अजाओ-न पमूओं सो 'जणणीं भायरं जणयं गवेसइ त्ति भावस्थो / किं जीविअस्स चिण्हं ? का भज्जा होइ मयणरायस्स? / कि पुप्फाण पहाणं ? परिणीया किं कुणइ बाला ? // 17 // ( उत्तरः- सास रइ जाइ). उच्चैनवशतानि च, ग्रहास्तिष्ठन्ति दूरतः। परिग्रहाः समीपस्था, जनान् पीडन्ति सर्वत: // 18 // आयेन हीनं जलधावदृष्टं, मध्येन हीनं भुवि वर्णनीयम् / अंत्येन हीनं धुनुते शरीरं, यस्याभिधानं स जिनो श्रिये वः॥१९॥ ( उत्तरः- शीतल ( नाथस्वामी) जटिलोपि न च ब्रह्मा, त्रिनेत्रो नैव शङ्करः / अम्बुधरो न च मेघो, वनवासी नै तापसः // 20 // ( उत्तरः- श्रीफलम् ).