________________ सुभाषित सूक्तरत्नमाला जाताः स्वयं प्रबलसाधनयन्त्रिता वा, त्वदर्शनेन भवसन्ततिदुर्लभेन // 46 // अस्मिन् भवे परभवे निखिलेऽपि देव !, पापानि यानि विहितान्यहितप्रदानि / वाक्कायमानसभवानि मयाऽतिमौढयात् , त्वदर्शनेन विफलानि भवन्तु तानि // 47 // नमो दुर्वाररागादिवैरिवारनिवारिणे / अर्हते योगिनाथाय, महावीराय तायिने // 48 // लावण्यपुण्यवपुषि, त्वयि नेत्रामृताञ्जने / माध्यस्थ्यमपि दौःस्थ्याय, किं पुनद्वैषविप्लवः // 49 // लां वत्फलभूतान् सिद्धांस्त्वच्छासनरतान् मुनीन् / स्वच्छासनं च शरणं, प्रतिपन्नोऽस्मि भावतः // 50 // तव प्रेष्योऽस्मि दासोऽस्मि, सेवकोऽस्म्यस्मि किङ्करः। ओमिति प्रतिपद्यस्व, नाथ ! नातः परं ब्रुवे // 51 // ध्मातं सितं येन पुराणकर्म, यो वा गतो निर्वृति-सौधमूनि / ख्यातोऽनुशास्ता परिनिष्ठितार्थों, यः सोस्तुसिद्धो कृतमङ्गलो मे॥ तथा प्रसीद विश्वेश !, त्वदेकशरणे मयि / यथा त्वद्ध्यानयोगेन, मन्मनः त्वन्मयं भवेत् // 53 // यदाये द्यूतकारस्य, यप्रियायां वियोगिनः / यद्राधावेधिनो लक्ष्ये, तवयानं मेऽस्तु त्वन्मते // 54 //