________________ कर्मबलवत्तरताख्यापकसूक्तानि उदयमहिमरश्मिर्याति शीतांशुरस्तं, हतविधिललितानां हा ! विचित्रो विपाकः // 9 // निदाघे दाहार्तिप्रचुरतरतृष्णातरलितः, सरः पूर्ण दृष्ट्वा त्वरितमुपयातः करिवरः / तथा पङ्के मग्नस्तटनिकटवर्त्तिन्यपि यथा, न नीरं नो तीरं द्वयमपि विनष्टं विधिवशात् // 10 // उदयति यदि भानुः पश्चिमायां दिशायाम् , प्रचलति यदि मेरुः शीततां याति वहनिः / विकसति यदि पनं पर्वताग्रे शिलायां, तदपि न चलतीयं भाविनी कर्मरेखा // 11 // शशिनि खलु कलङ्क कण्टकाः पद्मनाले, जलधिजलमपेयं पण्डिते निर्धनत्यम् / स्वजनजनवियोगो दुभंगत्वं सुरूपे, धनवति कृपणत्वं रत्नदोषी कृतान्तः // 12 // रिक्तोऽहमथैरिति मा विषीद, पूर्णोऽहमथैरिति मा प्रसीद / रिक्तं च पूर्ण भरितं च रिक्तं, करिष्यतो नास्ति विधेविलम्बः।। आरूढाः प्रशमश्रेणि, श्रुतकेवलिनोऽपि च / भ्राम्य-नेऽनन्तसंसार-महो ! दुष्टेन कर्मणा // 14 // येषां भ्रभङ्गमात्रेण, भज्यन्ते पर्वता अपि / महो ! कर्मवैषम्ये, भूपैर्भिक्षाऽपि नाप्यते // 15 //