________________ श्रीसम्यग्दर्शनसूक्तानि 367 सम्मत्तं परमं दाणं, सम्मत्तं परमं तव / सम्मत्तं परमं सीलं, सम्मत्तं वरभावणा // 8 // पिधानं दुर्गतिद्वारे, निधानं सर्वसम्पदाम् / निदानं मोक्षसौख्यानां, पुण्यैः सम्यक्त्वमाप्यते // 9 // कुदृष्टिरुदितद्धिरप्यधिपतिर्न मुक्तिश्रियाम् / अनृद्धिरपि संपदा, पदमुपैति सद्दर्शनः॥१०॥ . दीपकदर्शन- लक्षण मिथ्यादृष्टिरभव्यो वा, स्वयं धर्मकथादिभिः / परेषां बोधयत्येव, दीपकं दर्शनं भवेत् // 11 // समकितीनी ओळखाण सव्वत्थ उचियकरणं, गुणाणुराओ रई अजिणवयणे। अगुणेसु अ मज्झत्थो, सम्मदिहिस्स लिंगाई // 12 // सम्यक्त्वन लक्षण वीतरागप्रभुर्देवः, सुसाधुः परमो गुरुः। कृपामूलस्तु सद्धर्मः, सम्यक्त्वमभिधीयते // 13 // . सर्वधर्मनो आधार समकित चिन्तामणिमरुद्धेनु-कल्पवृक्षाधिकप्रदम् / आधारः सर्वधर्माणां, सम्यक्त्वमुदितं जिनैः // 14 // सम्यक्त्वरहित सर्वधर्म नकामा ध्यानं दुःखनिधानमेव तपसां संतापमानं फलं, स्वाध्यायोऽपि वन्ध्य एव कुधियां तेऽभिग्रहाः कुग्रहाः।