________________ ॐ अर्ह श्रीपार्श्वनाथस्वामिने नमः सुभाषितसूक्तरत्नमाला 1 श्रीवीतरागस्तुतिः नानन्दोदकले दालम्पटपुटं स्निग्धेऽपि बन्धौ जने, न क्रोधारुणिनास्पदं कृल्बहुक्लेशेऽपि शत्रौ क्वचित् / ध्यानावेश-विलोकिताखिलजगल्लक्ष्मी क्रियाहः चिरं, चक्षुयुग्ममयुग्मयागजयिनः श्रीवर्धमानप्रभोः॥१॥ कृत्वा हाटक विभिनगदसदारिबमुद्राकथं, हत्या गर्भशयानदि स्फुटमरीन मोहादिवंशोद्भवान् / तप्त्वा दुष्करमस्पृहेण मनसा कैवल्यहेतु तपः, त्रेधा वीग्यशो दधद् विजयतां वीरस्त्रिलोकी गुरुः // 2 // श्रेयः सङ्केतशाला सुगुणपरिमलेर्जेयमन्दारमाला, छिन्नव्यामोहजाला प्रमदभरसरः पूरणे मेघमाला / नम्रश्रीमन्मगला वितरणकलया निर्जितस्वर्गिशाला, त्वन्मूर्तिः श्रीविशाला विदलतु दुरितं संहितक्षोणिपालो // 3 // 1 नामितक्षोणिपाला