________________ 167 परोपकारसूतानि एकनी भक्तिना त्यागमा सर्वनी भक्तिनो त्याग चत्ता होति गिलाणा, आयरिया बालवुड्ढसेहा य / खमगा पाहुणगावि य, मज्जायमइक्कमंतेणं // 11 // __एकनी भक्तिमां सर्वनी भक्ति सारक्खिया गिलाणा, आयरिया बालवुइढसेहा य / खमगा पाहुणगावि य, मज्जायं ठवयं तेणं // 12 // वेयावच्चथी तीर्थंकर नामकर्म बंधाय "वेयावच्चेण भंते जीवे किं जणयइ ? गोयमा ! वेयावच्चेण तित्थयरनामगोयं कम्मं निबंधेइ // " धर्मकृत्येषु सारं हि, वैयावृत्यं जिना जगुः / तत्पुनर्लानसम्बन्धि, विना पुण्यं न लभ्यते // 13 // "जो गिलाणं पडियरइ, से मं पडियरइ। जो मं पडियरइ, सो गिलाणं पडियरइ // " 58 परोपकारसूक्तानि जीवन्तु कामं पशवोऽपि लोके, चर्मादिकं स्यादुपकारि येषाम् / परोपकारेण विवर्जितस्य, धिय् जीवितं तस्य विपौरुषस्य॥१॥ कस्यादेशात् क्षपयति तमः सप्तसप्तिः प्रजानां, छायां कर्तुं पथि विटपिनामञ्जलिः केन बद्धः। अभ्यर्थ्यन्ते नवजलमुचः केन वा वृष्टिहेतोजर्जात्यैवैते परहितविधौ साधवो बद्धकक्षाः // 2 //