________________ अशरणभावनासूक्तानि या च बालक ! ते माता, सा मे माता पितामही / / भ्रातृजाया वधूः श्वश्रूः, सपत्नी च भवत्यहो! // 17 // रङ्गभूमिर्न सा काचित् , शुद्धा जगति विद्यते / विचित्रैः कर्मनेपथ्य-यंत्र जीवैर्न नाटितम् // 18 // किं कि न कयं को को, न पत्थिओ कह कह न नामिश्र सीसं। दुब्भरउयरस्त कए, किं किं न कयं न कायव्वं // 19 // संसारमा सर्व प्रकारना सर्व संबंधो आत्माए करेल छे माटे कोई कोईनु नथी / कति न कति भुक्ता भूरिभोगोपभोगाः, कति न कति जाताः पुत्र-पौत्रादियोगाः / कति न कति भूताः सार्द्धमेतैवियोगा स्तदिह भवनिवासे कः सुतः कः परो वा // 20 // अनादिकेऽत्र संसारे, भ्राम्यतो भवकोटिषु / माता-पितादिरूपेण, जाताः सर्वेऽपि जन्तवः // 21 // वैरभावोपि संजातः, सर्वेषामप्यनन्तशः। परस्परं तत: कोत्र, माता-पितादिनिश्चयः // 22 // निजं पुत्रं मृतं नष्ट, व्याधितं व्यसनतम् / सहन्ति मातरः पुत्रं, वराक्यो विवशा अपि // 23 // गर्भावासे महादुःखं, विशेषान्निर्गमक्षणे। गर्भागतानां जीवानां, स्वागतं पृच्छयते कथम् // 24 //