________________ पौराणिकमान्यताखंडनसूक्तानि 461 वसुदेवसुतो विष्णु-र्माता वै देवकी स्मृता। श्रवणं जन्मनक्षत्र-मेकमूर्तिः कथं भवेत् // 12 // पेढालस्य सुतो रुद्रो, माता वै सत्यकी स्मृता / मूलं तु जन्मनक्षत्र-मेकमूर्तिः कथं भवेत् // 13 // रक्तवर्णों भवेद्ब्रह्मा, श्वेतवर्णों महेश्वरः / कृष्णवर्णों भवेद्विष्णु-रेकमूर्तिः कथं भवेत् // 14 // चतुर्मुखो भवेद्ब्रह्मा, त्रिनेत्रस्तु महेश्वरः / चतुर्भुजो भवेद्विष्णु-रेकमूर्तिः कथं भवेत् // 15 // हंसवाहो भवेद्ब्रह्मा, वृषवाहस्तु महेश्वरः / गरुडयानो भवेद्विष्णु-रेकमूर्तिः कथं भवेत् // 16 // पद्महस्तो भवेद्ब्रह्मा, शूलपाणिमहेश्वरः / शङ्खचक्रधरो विष्णु-रेकमूर्तिः कथं भवेत् // 17 // . महादेवर्नु परस्पर विरुद्ध चेष्टित दिग्वासा यदि तत् किमस्य धनुषा सास्त्रस्य किं भस्मना, भस्माथास्य किमङ्गना तदपि कि कामं परिद्वेष्टि किम् / इत्यन्योन्यविरुद्धचेष्टितमिदं स्वस्वामिनश्चिन्तयन् , भृङ्गी शुष्कशिरापिनद्धशिरसो धत्तस्थिशेषं वपुः // 18 // ब्राह्मणोज धर्मना अधिकारी छे ते मान्यता बराबर नथी. मुखजानामयं धर्मों, यद्विष्णोलिङ्गधारणम् / बाहुजातोरुजातानामयं धर्मों न विद्यते // 19 // 1- चक्रपाणि भवेद्विष्णुः।.