________________ "460 - सुभाषितसूक्तरत्नमाला सर्व जातिमां ब्राह्मणो होइ शके ब्रह्मचर्यतपोयुक्ताः, समानलोष्ठकाश्चनाः। / सर्वभूतदयावन्तो, ब्राह्मणाः सर्वजातिषु // 4 // तेनां उदाहरणो कैवर्तीगर्भसंभूतो, व्यासो नाम महामुनिः / तपसा ब्राह्मणो जातः, तस्माज्जातिरकारणम् // 5 // हरिणीगर्भसंभूत, ऋष्यश्रृंगो महामुनिः / तपसा ब्राह्मणो जातः, तस्माज्जातिरकारणम् // 6 // यः शुकीगर्भसंभूत:, शुको नाम महामुनिः / तपसा ब्राह्मणो जातः तस्माज्जातिरकारणम् // 7 // मण्डूकीगर्भसंभूतो, माण्डव्यश्च महामुनिः। तपसा ब्राह्मणो जातः, तस्माज्जातिरकारणम् // 8 // उर्वशीगर्भसंभूतो, वशिष्टश्च महामुनिः / तपसा ब्राह्मणो जातः, तस्माज्जातिरकारणम् // 9 // न तेषां ब्राह्मणी माता, संस्काराश्च न विद्यते / तपसा ब्राह्मणा जाताः, तस्माज्जातिरकारणम् // 10 // ब्रह्मा-विष्णु अने महादेव एकमूर्ति माननार विचारे प्रजापतिसुतो ब्रह्मा, माता पद्मावती स्मृता / अभिजिज्जन्मनक्षत्र-मेकमूर्तिः कथं भवेत् // 11 //