________________ 286 सुभाषितसूतरत्नमाला बलावरोधि निर्दिष्टं ज्वरादौ लङ्घनं हितम् / ऋतेऽनिलश्रमक्रोध-शोककामक्षतज्वरान् // 4 // / औषधेन विना व्याधिः, पथ्यादेव निवर्त्तते / न तु पथ्यविहीनस्य, औषधानां शतैरपि // 5 // शरदि यज्जलं पीतं, यद्भुक्तं पौषमाघयोः / ज्येष्ठापाढे च यत्सुप्तं, तेन जीवन्ति मानवाः // 6 // पानाहारादयो यस्या-ऽविरुद्धाः प्रकृतेरपि / मुखित्वायावलोक्यन्ते, तत्सात्म्यमिति गीयते // 7 // उभे मूत्रपुरीषे च, दिवा कुर्यादुदङ्मुखः / रात्रौ दक्षिणतश्चैव, तस्य आयुन हीयते // 8 // __ प्रवालपंचामृत प्रवाल-मुक्ताफल-शंखशुक्ति-कपर्दिकानां समांशमानम् / प्रवालमात्रं द्विगुणं प्रयोज्यं, सर्वैः समांशं रविदुग्धमेव // 9 // "प्रवालपञ्चामृतनामधेयो, योगोत्तमः सर्वगदापहारी।श्लोकाः।" भोजन क्यारे करवू? याममध्ये न भोक्तव्यं, यामयुग्मं न लङ्घयेत् / याममध्ये रसोत्पत्तिामयुग्मे वलक्षयः // 10 // अति खावा-बोलवानुं भयंकर परिणाम जीहे जाणइ पमाणं, जिमिअव्वे तहा जंपिअव्वे।। अइजिमिय-जंपियाणं, परिणामो दारूणो होइ // 11 //