________________ 285 चातुर्यसूचकसूक्ते उस्मुत्तभासगाणं, बोहिनासो अणन्तसंसारो। पाणचाए वि धीरा, उस्मुत्तं तो न भासंति // 2 // आणाभंग दटुं, मज्झत्था ठिति जे तुसिणिआ य। अविहिअणुमोयणाए, तेसि पि य होइ वयलोवो // 3 // 113 चातुर्यसूचकसूक्ते दीसह विविहच्चरियं, जाणिज्जइ सुयणदुज्जणविसेसो। अप्पाणं च कलिजइ, हिंडिज्जइ तेण पुहवीए // 1 // देशाटनं पण्डितमित्रता च, वाराङ्गना राजसभाप्रवेशः। अनेकशास्त्रार्थविलोकनं च, चातुर्यमूलानि भवन्ति पञ्च // 2 // 114 अनर्थदण्डसूक्तम् आर्त रौद्रमपध्यानं, पापकर्मोपदेशिता / हिंस्रोपकारि दानं च, प्रमादाचरणं तथा // 1 // 115 आरोग्यसूचकसूक्तानि अगन्धं अव्यक्तरसं, शीतलं च तृषापहम् / अच्छं लघु च पथ्यं च, तोयं गुणवदुच्यते // 1 // अत्यम्बुपानान्न विपच्यतेऽन्नं, निरम्बुपानाच स एव दोषः। तस्मान्नरो वलिविवर्धनाय, मुहुर्मुहुर्वारि पिबेदभूरि // 2 // बातिदलैलामधुमानुलिङ्ग-पत्रः शिलाजिद्युतपीपलीकैः। कुतोऽवलेहः कुरुते नराणां, कण्ठध्वनि किन्नरनादतुल्यम् // 3 //