________________ 244 सुभाषितसूक्तरत्नमाला चित्तं रागादिभिः क्लिष्ट-मलीकवचनैर्मुखम् / जीवहिंसादिभिः कायो, गङ्गा तस्य पराङ्मुखी // 5 // परद्रव्यपरद्रोह-परनारीपराङ्मुखः। गङ्गाप्याह कदाऽऽगत्य, मामयं पावयिष्यति // 6 // यूपं छित्त्वा पशून् हत्वा, कृत्वा रुधिरकर्दमम् / यद्येवं गम्यते स्वर्ग, नरके केन गम्यते ? // 7 // परस्त्रिपरद्रव्येषु, जीवहिंसासु यो मतिम् / न करोति पुमान् भूप :, तोष्यते तेन केशवः // 8 // यस्य रागादिदोषेण, न दुष्टं नृप ! मानसम् / विशुद्धचेतसा तेन विष्णु-स्तोष्यते सर्वदा // 9 // कृते वर्षसहस्रेण, त्रेतायां हायनेन च / द्वापरे यच्च मासेन, ह्यहोरात्रेण तत्कलौ // 10 // अस्तंगते दिवानाथे, आपो रुधिरमुच्यते / अन्नं मांससमं प्रोक्तं, मार्कण्डेन महर्पिणा // 11 // त्वया सर्वमिदं व्याप्तं, ध्येयोऽसि जगतां रवे ! / त्वयि चास्तमिते देव !, चाऽऽपो रुधिरमुच्यते // 12 // पयोदपटलैश्छन्ने, नाश्नन्ति रविमण्डले / अस्तंगते तु भुञ्जाना, अहो ! भानोः सुसेवकाः // 13 // यथात्मनि च पुत्रे च, सर्वभूतेषु यस्तथा / हितकामो हरिस्तेन, सर्वदा तोष्यते सुखम् // 14 //