________________ शिफलता निवेदकसूतानि .. 273 अर्थेन किं कृपणहस्तमुपागतेन, शास्त्रेण किं बहुशठाचरणाश्रितेन / रूपेण किं गुणपराक्रमवर्जितेन, मित्रेण किं व्यसनकालमनागतेन // 2 // अप्रगल्भस्य या विद्या, कृपणस्य च यद् धनम् / यच्च बाहुबलं भीरोः, व्यर्थमेतत्रयं भूवि // 3 // धनेन कि यो न ददाति नाश्नुते, बलेन किं यश्च रिपून बाधते / / श्रुतेन किं यो न च धर्ममाचरेत्, किमात्मना यो न जितेन्द्रियो भवेत् // 4 // अपात्र रमते नारी, गिरौ वर्षति माधवः। नीचमाश्रयते लक्ष्मीः, प्राज्ञः प्रायेण निर्धनः // 5 // धर्म दाढयं फलं वृक्षे, जलं नद्यां बलं भटे / खलेऽसत्यं जले शैत्यं, घृतं भोज्ये च जीवितम् // 6 // तुम्बे विनष्टे किमरैः, राज्ञि नष्टे च किं भटैः / मूले दग्वे प्रतानैः कि, पुण्ये क्षीणे किमौषधैः // 7 // श्रोत्रं श्रुतेनैव न कुण्डलेन, दानेन पाणिर्न तु कङ्कणेन / क्मिाति कायः करुणापराणां, परोपकारेण न चन्दनेन // 8 // या लोभाद्या परद्रोहाद्यः पात्रायः परार्थतः। मैत्री लक्ष्मी व्ययः क्लेशः, सा कि सा किस किस किम् ?