________________ जिनविम्बसूक्तानि ___ श्रीजिनबिंब करणफल न याम्ति दास्यं न दरिद्रभावं, न प्रेष्यतां नैव च हीनभावम् / न चापि वैकल्यमिहेन्द्रियाणां, ये कारयन्तीह जिनस्य बिम्बम् // 9 // अङ्गुष्ठमात्राऽपि जिनेन्द्रमूर्तिः, कारापिताऽनन्तशुभावहेह (हा हि)। चिन्तामणिः किं न किलाल्पकोऽपि, सञ्चिन्तितं यच्छति वस्तुजातम् // 10 // दालिदं दोहग्गं, कुजाइकुसरीरकुगइकुमईओ। अवमाण-रोग-सोगा, न हुन्ति जिणबिंबकारिणं // 11 // राग-द्वेष-मोहजितां, प्रतिमां श्रीमदर्हताम् / यः कारयेत्तस्य हि स्या-द्धर्मः स्वर्गापवर्गदः॥१२॥ श्रीजिनबिंबकरणइतिहास तथा विधान नमेस्तीर्थकृतस्स्तीथे, वर्षे द्विकचतुष्टये / आषाढश्रावको गौडो-ऽकारयत् प्रतिमात्रयम् // 13 // श्रीविक्रमादित्यनृपस्य काला-दष्टोत्तरे वर्षशते व्यतीते। शत्रुञ्जये शैलशीलामयस्य, कारापिता जावडिना प्रतिष्ठा // 14 // नववाससयेहिं नवु-त्तरेहि, रयणेण रेवयगिरिम्म / संठवियं मणिबिंब, कञ्चणभवणाओ नेऊणं // 15 //