________________ सुभाषितसूक्तरत्नमाला श्रद्धालुर्दशमं बहिर्जिनगृहात् प्राप्तस्ततो द्वादशं, मध्ये पाक्षिकमीक्षिते जिनपतौ मासोपवासं फलम् // 1 // सयं पमज्जणे पुण्णं, सहस्सं च विलेवणे / सयसाहस्सिया माला, अणंतं गीयवाइए // 2 // अलङ्कारा तथा कार्या, बिम्बानामर्हतां पुनः / रत्नगाङ्गेयमाणिक्य-रचिता गृहमेधिना // 3 // एकस्याऽपि विम्बस्या-लङ्कारश्रीविनिर्मिता। त्रैलोक्यकमलाभूषा-कारित्वं कुरुते नृणाम् // 4 // यः कारयेत्तीर्थकृतः प्रतिष्ठां, प्राप्स्यत्यसौ तीर्थकृत: प्रतिष्ठाम् / यदुप्यते तद्विधमेव वीज-मवाप्यते तत्तदवस्थमेव // 5 // मेरोर्गुरुगिरिर्नाऽन्यः, कल्पद्रोर्न परो द्रुमः / न धर्मों जिनविम्बानां, निर्मापणादपरो गुरुः // 6 // अङ्गष्टमानमपि यः प्रकरोति बिम्ब, वीरावसानवृषभादिजिनेश्वराणाम् / स्वर्गे प्रधानविपुलर्दिसुखानि भुक्त्वा, पश्चादनुत्तरपदं समुपैति धीरः // 7 // पांच प्रकारना चैत्योना नाम भत्ती मंगलचेइअ, निस्सकड अनिस्सचेइए वावि / सासयचेश्य पंचम-मुवइटं जिणवरिंदेहिं // 8 //