________________ 218 सुभाषितसूक्तरत्नमाला जं च जत्थ जया होही, दिट्टमणंतेहिं केवलीहिं तहा। तं अन्नहा न. सक्कइ, काउं सक्को वि कयजत्तो // 25 // जंच जया नहु होइ, दिट्ठमणंतेहिं केवलीहि तहा। तन्निव्वत्तणहेउं, जत्तो विहलो सुराणं वि // 26 // जं चिय विहिणा लिहियं, तं चिय परिणमड सयललोयल्स / इय जाणेविय धीरा, विहुरे विन कायरा हुंति // 27 // विच्छायतां व्रजसि किं सहकारशाखिन् !, यत्फाल्गुनेन सहसाऽपहृता मम श्रीः, प्राप्ते वसन्तसमये तव सा विभूतिः, भूयो भविष्यतितरामचिरादवश्यम् // 28 // नाप्राप्यं अभिवाञ्छन्ति, नष्टं नेच्छन्ति शोचितुम् / आपत्सु च न मुह्यन्ति, नराः पण्डितबुद्धयः / / 29 / / दुःखं दुष्कृतसंक्षयाय महतां क्षान्तेः पदं वैरिणः, कायस्याऽशुचिता विरागपदवी संवेगहेतुर्जरा, सर्वत्यागमहोत्सवाय मरणं जातिः सुहृत्पीतये, . संपद्भिः परिपूरितं जगदिदं स्थानं विपत्तेः कुतः ? // 30 // धीरेण वि मरिअव्वं, काउरिसेग वि अवस्स मरिअव्यं / तम्हा अवस्स मरणे, वरं खुधीरत्तणे मरणं // 31 // कर्णोऽपि लभते भूषाः, सोढछेदनवेदनः / सोढदाहादिकष्टं च, स्वर्णमप्यश्नुते मणीन् // 32 //