________________ हिंसाप्रतिकारसूक्तानि इन्मीति जन्मजनितं सुकृतं निहन्ति, शस्त्रग्रहात् त्रिभवसंभवमेव धर्मम् / शस्त्राभिघातसमये शतजन्मजातं, यत्किश्चिदस्ति लबमात्रमिदं परासौ // 14 // इक्कमरणाओं बीहसि, अणंतमरणे भवंमि पाविहिसि / जम्हा अणेगकोडि-जीवा विणिवाइया तुमए // 15 // थेवदहस्स बीहमि, अगंतदुक्खे भवमि पाविहिसि / जम्हा अणेगकोडि-जीवा दुक्खे संताविआ तुमए // 16 // स्वमांसं दुर्लभं लोके, लक्षणाऽपि न लभ्यते / अल्पमूल्येन लभ्येत, पलं परशरीरजम् // 17 // कस्स कए निअजी-विअस्स बहुयाओ जीवकोडिओ। दुक्खे ठवंति जे के वि, ताण किं सासयं जीयं ? // 18 // शौनिकः स्वार्थ लाभाय, प्राकृतः प्राणपुष्टये / श्रेयसे यः पान हन्ति, तस्य गाण्डनमण्डनम् // 19 // यमदं भक्षयाम्येनं, स वै मां भक्षयिष्यति / इत्यामिपस्य सवर्मासानामन्धयः कृतः // 20 // कमया भस्म विन्टा वा, निष्ठा यस्येयमीदृशी। स कायः परपीडाभिः, पाल्यते ननु को नयः ? // 21 // निरर्थका ये चपलस्वभावा, यास्यन्त्यवश्यं स्वयमेव नाशम् / व यान्ति क्रिययोपयोगं, प्राणाः परार्थे यदि किं न लब्धम्