________________ 142 सुभाषितसूक्तरत्नमाला कदा पुण्येऽरण्ये परिणतशरच्चन्द्रकिरणां, . त्रियामां नेष्यामो गुरुगदिततत्त्वैकशरणाः॥२३॥ तप्येद् वर्षशतैर्यश्च, एकपादस्थितो नरः। एकेन ध्यानयोगेन, कलां नार्हति पोडशीम् // 24 // ___ सामान्य ध्यान सारङ्गाः सुहृदो गृहं गिरिगुहा शान्तिः प्रिया गेहिनी, वृत्तिविन्ध्यलताफलैर्निवसनं श्रेष्टं तरूणां त्वचा। ते ध्यानामृतपूरमग्नमनसां येषामियं निर्वृतिस्तेषामिन्दुकलावतां संयमिनां मोक्षेऽपि नैव स्पृहा // 25 // कया ध्यानथी कइ गति अट्टेण तिरिक्खगइ, रुद्दज्झाणेण गम्मइ निरयंमि / धम्मेण देवलोयं, सिद्धिगइ सुक्कज्झाणेण // 26 // आर्त-रौद्र अने धर्मध्यान कया गुणास्थानके प्राप्त थाय छे ? आर्तध्यानस्य संभवस्तु षष्ठगुणस्थानं यावद् बोध्यः / रौद्रध्यानस्य संभवस्तु पञ्चमगुणस्थानं यावज्ज्ञेयः // 27 // धर्मध्यानस्य संभवस्तु चतुर्थात्पश्चमाद्वा गुणस्थानाद् आरभ्य सप्तमाष्टमे यावदवगन्तव्यः तत्र चतुर्थे आद्यौ द्वौ भेदौ पश्चमे तु य इति // ___छमस्थ अने केवलीना ध्याननी मर्यादा अन्तो मुहुत्तमित्तं, चित्तावत्थाणमेगवत्थुमि / छउमत्थाण झाणं, जोगनिरोहो जिणाणं तु॥२८॥