________________ ध्यानसूक्तानि 141 मानन्दे शरिरिस्ते जिनपतेर्ज्ञाने समुन्मीलिते, मां द्रक्ष्यन्ति कदा वनस्थमभितः शस्ताशयाः श्वापदाः // 17 // चिदावदातैर्भवदागमानां, वाग्भपजैरागरुज निवर्त्य / मया कदा प्रौढसमाधिलक्ष्मी-नि:क्ष्यते निवृतिनिर्विपक्षा / रागादिहव्यानि मुहुर्लिहाने, ध्यानानले साक्षिणिकेवलश्रीः। कलत्रतामेष्यति मे कदैपा, वपुर्व्यपायेऽप्यनुयायिनी या // 19 // संसारव्यवहारतोऽरतमतिर्व्यावर्तकर्तव्यतावामिप्यपहाय चिन्मयतया त्रैलोक्यमालोकयन् / श्रीशत्रुञ्जयशैलगद्दरगुहामध्ये निवद्धस्थितिः, श्रीनाभेय ! कदा लभेय गंलितज्ञेयाभिमानं मनः // 20 // स्वामिन ! रैवतकादिशुन्दरगुहाकोणामीतासनः, प्रत्याहारमनोहर मुकुलचन कल्लोललोलं मनः / त्वां चण्डांशुमरीचिमण्डलरुचिं साक्षादिवालोकयन् , संपयेय कदाचिदात्मकपरानन्दोर्मिसंवर्मितम् // 21 // गङ्गातीरे हिमगिरिशीलाबद्धपद्मासनस्य, ब्रह्मज्ञानाभ्यसनाविधिना योगनिद्रां गतस्य / किं तैर्भाव्यं मम मुदिवसैर्यत्र ते निर्विशङ्काः, संप्राप्स्यन्ते जरठहरिणाः शृङ्गकण्डुविनोदम् // 22 // वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः, स्मरन्तः संसारे स्वगुणपरिणामावधिगतिम् /