________________ 96 सुभाषितसूक्तरत्नमाला तस्मात्सदैव धर्मार्थी, शास्त्रयत्नः प्रशस्यते / लोके महान्धकारेऽस्मिन् , शास्त्रालोकः प्रवर्तकः // 27 // पापामयौषधं शास्त्रं, शास्त्रं पुण्यनिबन्धनम् / चक्षुः सर्वत्रगं शास्त्रं, शास्त्रं सर्वार्थसाधनम् // 28 // न यस्य भक्तिरेतस्मिन् , तस्य धर्मक्रियाऽपि हि / अन्धप्रेक्षाक्रियातुल्या, कर्मदोषादसत्फला // 29 // यस्य त्वनादरः शास्त्रे, तस्य श्रद्धादयो गुणाः / उन्मत्तगुणतुल्यत्वात् , न प्रशंसास्पद सताम् // 30 // मलीनस्य यथात्यन्तं, जलं वस्त्रस्य शोधनम् / अन्तःकरणरत्नस्य, तथा शास्त्रं विदुः बुधाः // 31 // शास्त्रे भक्तिर्जगद्वन्द्यैः, मुक्तेदंती परोदिता / अत्रैवेयं अतो न्याय्या, तत्प्राप्त्यासन्नभावतः // 32 // ये योजनसहस्रेऽपि, जीवा मान्ति न मान्ति वा। ममुः प्रभुप्रभावात् ते, पीठे तत्रैकयोजने // 33 // उदयक्खयखओवसम-उवसमा जं च कम्मुणो भणिया। दव्वं खेत्तं कालं, भावं च भवं च संपप्प // 34 // ओहो मुओवउत्तो, सुयनाणी जइ वि हु गिव्हइ असुद्धं / तं केवली वि भुंजइ, अपमाण सुयं भवे इहरा // 35 // माइज्ज घडसहस्सा, अहवा माइज्ज सागरा सव्वे / जस्सेयारिसलद्धी, सो पाणिपडिग्गही होइ // 36 //