________________ 319 श्री वीतरागस्तुतिः अजं अजस्य हन्तारमजानाञ्च प्रबोधकम् / अजजङ्घमजानतं, तं वन्दे श्रीजिनोत्तमम् // 26 // (स्वोपज्ञ) गुणमाणिक्यकोटीरं, शान्तमुद्रासुधाकरम् / सुधाकराङ्कितं नौमि, जिनं तं नवमाग्रिमम् // 27 // (स्वोपज्ञ) अद्य चिन्तामणिलब्धः, फलितोऽद्य सुरद्रमः। अद्य कामगवी प्राप्ता, जिनेन्द्र ! तव दर्शनात् // 28 // पारणं दुरितवृन्दवारणं, कारणं सकलसौख्यसम्पदाम् / तारणं भवपयोधिमज्जने, श्रेयसेऽस्तु भवतां जिनेशितुः॥२९॥ यदि त्रिलोकी गणनापरा स्यात्, तस्याः समाप्तिर्यदि नायुषः स्यात् / पारे परायं गणितं यदि स्याद्, गणेयनिःशेषगुणोऽपि स स्यात् // 30 // नमो दुर्वाररागादि-वैरिवारनिवारणे / अहंते योगिनाथाय, महावीराय तायिने // 31 // प्रातिहार्याटकोपेतः, प्रास्तरागादिदृषणः / देयान्मे दर्शनं देवा-धिदेवोऽर्हन् त्रिकालविद् // 32 // क्षयप्राप्तं मिथ्याज्ञानं, मिथ्यात्वदर्शनं तथा / दृष्टया पीयूषवृष्ट्याभ, यत्प्राप्तं दर्शनं तव // 33 // स्मृतः श्रुतः स्तुतो ध्यातो, दृष्टः स्पृष्टो नमस्कृतः / येव तेन प्रकारेण, स्वामिन् ! भवसि शर्मणे // 34 //