________________ 318 सुभाषितसूक्तरत्नमाला स्वामिन् ! समुद्रविजयात्मज ! विश्वनाथ !, न प्रार्थयेऽन्यदिह किन्तु तव प्रसादात् / एते मनोरथमयास्तरवो मदीयास्त्वदर्शनामृतरसेन सफलीभवन्तु // 18 // मौलिं स्वं च जिनेश्वरस्य नमनात्कौँ गुणाकर्णनान्नेत्रे रूपनिरूपणेन रसनां स्तोत्रक्रमोपक्रमैः / पाणी पूजनकर्मकर्मठतया चैत्यागमेन क्रमौ, चित्तं संस्मरणात्करोति विमलं कश्चिद्विपश्चिन्नरः // 19 // त्वन्मूर्तियदि जागर्ति, रोगार्तिहरणक्षमा / मम चित्ते जगन्नाथ ! प्रार्थये किमतः परम् // 20 // नागाशनपृष्ठस्थितेन पुंसा, प्रणामतत्तयो यस्मै विहिताः। नागध्वजाय नागैर्नताय, नमश्च तस्मै जिनपुङ्गवाय (स्व.) // 21 // यथा रथाङ्की रजनौ रथाङ्गं, यथा मयूरी नववारिवाहम् / यथा चकोरी शशिनं तवेश :, तथा जिनेश ! त्यामुत्सहेऽहम् // मोहमल्लबलमर्दनवीर !, पापपङ्कगमनामलनीर!। कर्मरेणुहरणैकसमीर !, त्वं जिनेश्वरपते ! जय वीर ! // 23 // विजानाति जिनेन्द्राणां, को निःशेषगुणोत्करम् / त एव हि विजानन्ति, दिव्यज्ञानेन तं पुनः // 24 // गतरागद्वेषमोहः, प्रातिहाथैर्युतोऽष्टभिः / देवाधिदेवः सर्वज्ञो, देयान्मे दर्शनं जिनः // 25 //