________________ चैत्यवंदनादिविभागः श्रीदेवेन्द्रसूरिपूज्यपादप्रणीतं स्तोत्रम् कल्पद्रुमाघतिक्रान्ता, त्वदाज्ञा देव देहिनाम् / प्रसते या फलैनित्य-मिहामुत्राप्यचिन्तितः // 1 // . शारीरमानसासङ्गय-दुःखलक्षक्षयंकरी। कथं सुधासदृक्षा स्या-त्त्वदाज्ञा शिवसौख्यदा // 2 // सदोद्योता गतस्नेहा, निश्चला च निरंजना / त्वदाज्ञा जगतामीश !, नव्य दीपायते नृणाम् // 3 // त्वदाहकावली चेयं, ज्ञानादिवररत्निका। हृत्स्थयापि यया जीवा, निर्ग्रन्थाः स्युः तदद्भुतम् // 4 // कर्मारिवीर श्रीवीर !, त्वदाज्ञां ये तु कुर्वते / त्रैलोक्यपि करोत्याज्ञां तेषां सौभाग्यशालिनाम् // 5 // देवाधिदेव ! देवेन्द्र-वृन्दवन्द्यपदद्वय ! / त्वदाज्ञा हृदि मे नित्य-मस्तु मेरूरिव स्थिरा // 6 // . . (12) श्रीशत्रुजयमहात्म्ये धनेश्वरसूरिप्रणीतं जिनस्तोत्रम् / क्वाऽहं बुद्धिधनहीनः, क्व च त्वं गुणसागरः। तथापि त्वां स्तवीम्येषस्त्वद्भक्तिमुखरीकृतः // 1 // त्वया हतास्तपोऽस्त्रेण, सर्वथाऽन्येन दुर्जयाः / रागाद्या रिपवः स्वामि-नात्मनः स्वार्थघातकाः // 2 // रागाद्यै रिपुभिर्देवा-भासा अन्ये विडम्बिताः। पश्यन्ति ते बहिः शत्रून्, विहायान्तनिकर्तिनः // 3 //