________________ 509. दाह / जुदा जुदा विषयमा मलेला काव्यो एक दिवसना दीक्षित साधुने चिरदीक्षिता साध्वीजी वांदे छे. वृद्धाभि भिक्षुणीभिश्च, सदिभ्याभिश्च सादरं / बंदितः स यती रङ्कः, सदालापनपूर्वकम् // 76 // अणुगम्मए भगवई, रायसुअज्जासहस्सविंदेहि / तहवि न करेइ माणं, परियच्छइ तं तहा नूणं // 77 // दिणदिक्खयस्स दमगस्स, अभिमुहा अज्जचंदणा अज्जा। नेच्छइ आसण गहणं, सो विणओ सव्वअज्जाणं // 78 // यदा स वन्दितः साधुः, रङ्कः साध्वीभिरादरात् / तदादध्यावयं जैन-धर्मों वर्यतमो ननु // 79 // आमराजानुं बप्पभट्टसूरि प्रत्ये तां च कोटी सुवर्णस्य, धर्मामौ मेदिनीपती। अर्हद्जीर्णालयोद्धारे, व्ययति स्म प्रमोदतः // 80 // . उत्तम गृहिणी गृहचिंताभरहरणं, मतिवितरणमखिलपात्र सत् करणं / किं किं न फलति गृहिणां, गृहिणी गृहकल्पवल्लीवत् // 81 // सुभाषितसुक्त रत्नमाला संस्कृतनुं शुद्धिपत्रक . शुद्ध शब्दो . अशुद्ध शब्दो पृ. ली. स्वामिस्त्व मभ्रवः यद्वन्त्र स्वामिस्त्व प्रभव यद्वत् पयः