________________ खंचरभावनासूक्तम् शुभाशुभ आश्रव बंधनी समजण मैत्र्यादिवासितं चेतः, कर्म सूते शुभात्मकम् / कषायविषयाक्रान्तं, वितनोत्यशुभं पुनः // 2 // शुभार्जनाय निर्मथ्यं, श्रुतज्ञानाश्रितं वचः / विपरीतं पुनर्जेय-मशुभाजनहेतवे // 3 // शरीरेण मुगुप्तेन, शरीरी चिनुते शुभम् / सततारम्भिणा जन्तु-घातकेनाशुभं पुनः // 4 // 41 संवरभावनासक्तम् आकालमियमाज्ञा ते, हेयोपादेयगोचरा / . आश्रयः सर्वथा हेय, उपादेयंश्च संवरः / / 1 / द्रव्य अने भाव संवर यः कर्मपुगलादान-च्छेदः स द्रव्यसंवरः / भवहेतु क्रियात्यागः, स पुनर्भाव उच्यते // 2 // ___“जे जासवा ते परिसवा, जे परिसवा ते आसवा // " संवर कोने होय ___ यस्य च भावचरित्ररूपाध्यवसानावरणीयानां कर्मणां क्षयोपशमः तस्यैव शुभाध्यवसायवृत्तिलक्षणः संवरो नान्यस्य / / ___41 अ. निर्जराभावनासूक्तम् यया कर्माणि शीर्यते, बीजभूतानि जन्मतः / प्रणीता ज्ञानिभिः सेयं, निर्जरा शीर्णबन्धनैः // 1 //