________________ 260 सुभाषितसूक्तरत्नमाला कर कंपावेइ सिर धुणेइ बुड्ढी कहा कहेइ / हक्कारतां यमभडां नंकार करेइ // 7 // किं नन्दिः ? किं मुरारिः ? किमु रतिरमणः ? किं नल: ? किं कुबेरः ? किंवा विद्याधरोऽसौ ? किमथ मुरपतिः? किं विधुः ? किं विधाता ? नाऽयं नाऽयं न चाऽयं न खलु न हि न वा नाऽपि नाऽसौ न चैषः, क्रीडां कर्तुं प्रवृत्तो यदिह महीतले भूपतिर्भोजदेवः // 8 // का त्वं ? पातकपुत्रिकाऽस्म्यकमला पौत्री तथाऽहं कले:, कस्माद्रोदिपि ? बान्धवस्य निधनात् को बान्धवोऽयं तव / दारिद्यं किमजायताऽस्य निहतः सोऽयं तमोवैरिणा, श्रीमच्छ्रीकुमरेण कस्य शरणं तद्यासि तवेषिणाम् // 9 // यस्मिन् महीं शासति वाणिनीनां, निद्रां विहारोज़पथे गतानाम् / वातोऽपि नाऽश्रंस्सिदंशुकानि, को लम्बयेदाहरणाय हस्तम् // काऽप्येवमेवोपगता प्रसिद्धिः, रुणद्धि को नाम मुखं जनानाम् / जन्मैव येषां श्रवसा विहीनं, तान् भोगिनः कुण्डलिनो वदन्ति। काव्यं करोमि न हि चारुतरं करोमि, यत्नात्करोमि नहि सिध्यति किं करोमि / भूपालमौलिमणिचुम्बितपादपीठ !, श्रीसाहसाङ्क ! कथयामि च यामि यामि // 12 //