________________ पात्रसूक्तानि न विद्यया केवलया, तपसा चाऽपि पात्रता। यत्र वृत्तमुभे चेमे, तद्धि पात्रं प्रचक्षते // 6 // श्वानचर्मगता गङ्गा, क्षीरं मद्यघटस्थितम् / अपात्रे पतिता विद्या, किं करोति युधिष्ठिर ! // 7 // तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना। अतिथि तं विजानीयाच्छेषमभ्यागतं विदुः // 8 // कृपणोऽपि भवेद् दाता, याचको भाग्यवान् यदि / दाताऽपि भवेत् कृपणो, याचकोऽभाग्यवान् यदि // 9 // नोदन्वानथितामेति, न चाऽम्भोभिन पूर्यते / आत्मा तु पात्रतां नेयः, पात्रतां यान्ति संपदः॥१०॥ क्षीणमोह-यथाख्यात-चारित्रगुणभूषितम् / रत्नपात्रोपमं पात्रं, प्राहुः सर्वोत्तमं बुधाः // 11 // सम्यग्ज्ञानक्रियोपेतं, प्रशान्तमनगारिणम् / लाभालाभसमस्वान्तं, स्वर्णपात्रोपमं जगुः // 12 // सम्यग्दर्शनसशुद्ध-द्वादशव्रतभूषिताः। रूप्यपात्रोपमां भेजुः, सर्वेऽपि गृहमेधिनः॥१३॥ चतुर्थे ये गुणस्थाने, विशुद्ध सर्वदा स्थिताः। ते श्रेणिक इवाख्याता-स्ताम्रपात्रोपमाः सताम् // 14 // मृदादिपात्रतुल्यश्च, मिथ्यारष्टिजनोऽखिलः / गुणेन केनचिद्युक्तो, धर्ममार्गानुसारिणा // 15 //