________________ 307 स्त्रीणां कार्याणि धर्माश्च शीलमेवेह चारित्रं,-तपोऽपि च गुणा अपि / शीलं विना न चारित्रं, न तपो न गुणा अपि // 9 // मणिरत्नमयानीह, नानाऽलङ्करणान्यपि / सुप्रापाणि तु दुष्प्राप-मेकं शीलविभूपणम् // 10 // विभूषिताऽप्यलङ्कारः, शीलालङ्कारवर्जिता / गौरिवाशुचिगृद्धा स्त्री, लोकमध्ये न शोभते // 11 // भक्तिः श्वशुरयोनित्यं, पत्यो प्रीतिरकृत्रिमा / अनीर्ण्यता सपत्नीपु, ननान्दषु विनीतता // 12 // बन्धुषु स्निग्धता सम्यग, वात्सल्यं च परिच्छदे / कुकर्मविरतिः पुण्य-निरतिः प्रियवाक्यता // 13 // लज्जालुता यथोचित्यं, दानमित्यादयो गुणाः / स्त्रीणां वितन्य स्थेष्ठां, प्रतिष्ठां श्वशुरालये // 14 // परमं मण्डनं शीलं, पालनीयं महोज्यलम् / आमुष्मिकैहिकश्रीणां, निदानमिदमेव हि // 15 // वक्तव्या मधुरा भाषा, या च हितकरी भवेत् / सन्मान्या च समैर्या स्या-न्न स्यान्निनविमानता // 16 // नराग्रे सुन्दरीणां च, न प्रमाणं मनागपि / उपानद् रत्नसम्बद्धा, तथापि पादरक्षिका // 17 // कालागुरु. सुगन्धाऽपि, स्यादग्निना महागुणा / तटिनी विषमाऽपि स्यात् , सागरे सरला सदा // 18 //