________________ सामान्यधर्मसूक्तानि श्रीधर्मों दययैकधा निजगदे ज्ञानक्रियाभ्यां द्विधा, ज्ञानाद्यैत्रिविधश्चतुर्विधतया ख्यातो व्रतैः पञ्चधा। षोढावश्यकपालनेन नयतः सप्ताष्टधा मातृभिः, सत्तत्वेनवधा तथा दशविधः क्षान्त्यादिभिर्निर्मलः // 7 // धर्मेऽतिरभ्ये क्रियतां नृजन्म, रमाः समासाद्य किमु प्रमादः ? / लब्ध्वा सुधा साधु बुधा ! मुधा मा,त्याक्षुः क्रमक्षालनहेतबे यत् संसारकान्तारविहारपार-प्रकारको नास्त्यपरोऽत्र धर्मात् / अपारदुरितरान्धकार-प्रचारहारीतरगेहि कोऽन्यः // 9 // यस्मात् समासाद्य रमा सुरम्यां, धर्मात्ततो ये विखुखीभवन्ति / स्वामिद्रुहां धर्ममहागहीन्द्रः, पुनः प्रसन्नः कथमेप तेषाम् // 10 // पात्रे दानं गुरुघु विनयः सर्वसञ्चानुकम्पा, न्याय्या वृत्तिः परहितविधावादरः सर्वकालम् / कार्यों न श्रीमदपरिचयः सङ्गतिः सत्सु सम्यग् , राजन् ! सेव्यो विशदमतिना सैप सामान्यधर्मः // 11 // बावत्तरिकलाकुसला, पंडिअपुरिसा अपंडिआ चेव / सव्वकलाण पवरां, धम्मकलां जे न जाणंति // 12 // दुःखं तु दुष्कृताजातं, तस्यैव क्षयतः क्षयेत् / सुकृतात् तत् क्षयश्च स्यात् , तत् तस्मिन् सुदृढो न कः? // 13 // असावनक्षरो लेखो, निर्देवं देवमन्दिरम् / निर्जलं च सरो धर्म, विना यन्मानुषो भवः // 14 //