________________ सुभाषित सूकरस्नमाला - 3 सामान्यधर्मसूक्तानि धर्माज्जन्म कुले शरीरपटुता सौभाग्यमायुर्वलं, धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसंपत्तयः। कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते, .. धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः // 1 // धर्मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः, सौभाग्यार्थिषु तत्प्रदः किमपरं पुत्रार्थिनां पुत्रदः / राज्यार्थिष्वपि राज्यदः किमथवा नानाविकल्पैः कृतः, तत् किं यन्न करोति किन्तु कुरुते स्वर्गापवर्गावपि // 2 // सन्न्यायोपात्तवित्तप्रचयसफलताहेतुदानं सुपात्रे, देयं शुद्धं च शीलं सकलभयहरं पालनीयं भवद्भिः, वज्रं दुष्कर्मशैलपचयविदलने सत्तपः कर्म कार्य, सर्वानुष्ठानसारं भवभयमथना भावना भावनीया // 3 // धर्मसिद्धौ ध्रुवा सिद्धिथुम्नप्रद्युम्नयोरपि / दुग्धोपलम्भे सुलभा, सम्पत्तिर्दधिसर्पिषोः // 4 // धर्मेणाधिगतैश्वर्यो, धर्ममेव निहन्ति यः कथं शुभायतिर्भावी, स स्वामिद्रोहपातकी // 5 // दुर्गतिप्रपतत्प्राणि-धारणाद्धर्म उच्यते / संयमादिर्दश विधः, सर्वज्ञोक्तो विमुक्तये // 6 //