________________ 370. सुभाषितसूक्तरत्नमाला इदानीमेव तद्गत्वा, तं नृपं ज्ञापयाम्यदः। यथा निश्येव निर्विघ्नं, स प्रयाति निजं पुरम् // 28 // सीताजी- राम प्रत्ये नम्र वचन यथा खलगिरा त्याक्षीः, स्वामिन्नेकपदेऽपि माम् / तथा मिथ्यादृशां वाचा, मा धर्म जिनभाषितम् // 29 // 16 मिथ्यात्वसूक्तानि मिथ्यात्वनी तीव्रता साग्रं पैशून्यमुन्मार्ग-देशनाऽलिकवादिता / अत्यन्तविषयासक्ति-मिथ्यात्वैकान्तनिष्ठता // 1 // अवज्ञार्हतधर्मस्यो-पहासश्च सुसाधुषु / महामोहस्य चेमानि, लिङ्गान्याहुर्मनस्विनः // 2 // जन्म-मृत्यु-जरा-व्याधि-रोग-शोकाऽद्युपद्रुतम् / वीक्षमाणा अपि भवं, नोद्विजन्तेऽतिमोहतः // 3 // अजैनोनी मान्यता याने मिथ्यात्व श्रुतौ यदुक्तं हतापि, विश्व मेतचराचरम् / . यस्य नो लिप्यते बुद्धि-न स पापेन लिप्यते // 4 // सर्वधर्मान् परित्यज्य, मामेकं शरणं बज / अहं त्वां सर्वपापेभ्यो, मोक्षयिष्यामि मा शुचः // 5 // कुलिंगीओवडे लुटातुं जगत स्वेच्छाविरचितशास्त्रैः, प्रव्रज्यावेशधारिभिः क्षुद्रैः / नानाविधैरुपायै-रनाथवन्मुष्यते लोकः // 6 //