________________ लक्ष्मीचापल्यसूक्तानि 201 लक्ष्मीः सर्पति नीचमर्णवपयःसंगादिवाभ्भोजिनीसंसर्गादिव कण्टकाकुलपदा न क्वाऽपि धत्ते पदम् / चैतन्यं विषसन्निधेरिव नृणामुज्जासयत्यञ्जसा, धर्मस्थाननियोजनेन गुणिभिर्लाह्यं तदस्याः फलम् // 3 // दानं भोगो नाश-स्तिस्रो गतयो भवन्ति वित्तस्य / यो न ददाति न भुङ्क्ते, तस्य तृतीया गतिर्भवति // 4 // गा। धनं योजयते विमुग्धः, पात्रे धनं योजयते विदग्धः / गात्रेण पात्रेण न भुक्तदत्तं, खात्रेण तद्याति जडस्य वित्तम् // 5 // भो ! लोका: ! मम दूषणं कथमिदं संचारितं भूतले, सोत्सेका क्षणिकातिनिघणतरा लक्ष्मीरिति स्वैरिणी। नैवाहं कुलटा न चास्मि चपला नो वा गुणद्वेषिणी, पुण्येनैव भवाम्यहं स्थिरतरा युक्तं हि तस्याऽर्जनम् // 6 // गृङ्खलासदृशं पुण्यं, मर्कटीसदृशी रमा / तया नियन्त्रिता सा हि, चञ्चलाऽपि क्व गच्छति ? // 7 // आक्षीरधारैकभुजा-मागभैंकनिवासिनाम् / नमोऽर्थेभ्यो ये पृथ-क्त्वं भ्रातृणामपि कुर्वते // 8 // निर्दयत्वं अहङ्कारः, तृष्णा कर्कशभाषणम् / नीचपात्रप्रियत्वं च, पञ्च श्रीसहचारिणः // 9 //