________________ 240 सुभाषितसूक्तरत्नमाला आटलाने कन्या न आपवी अत्यद्भूतधनाढयस्य, अतिशीतस्य रोषिणः / सरोग्यंगवैकल्यस्य, तेषां कन्या न दीयते // 4 // बधिर-क्लीब-मूकानां, खंजांध जड-चेतसाम् / पितृ-मातृवियोगिनां, तेषां कन्या न दीयते // 5 // कुल-जातिविहीनानां, गेहिनी-पुत्रयुक्तानाम् / सहसा घातकर्तृणां, तेषां कन्या न दीयते // 6 // कुशील-चौर्ययुक्तानां, द्यूत-मद्य-पलाशिनाम् / वैदेशिक-स्वगौत्रिणां, तेषां कन्या न दीयते // 7 // सदैवोत्पन्नभक्षिणा-मालस्यहतचेतसाम् / बहुवैरापवादानां, तेषां कन्या न दीयते // 8 // दूरस्थानामविद्यानां, मोक्ष-दीक्षाभिकाङ्क्षिणाम् / शूराणां निधनानां च, तेषां कन्या न दीयते // 9 // अगम्य स्त्रीओ अस्पृश्या' गोत्रजा वर्षाधिका' प्रजिता तथा / नाप्टौ गम्या कुमारी च मित्र-राज-गुरुस्त्रियः // 10 // ___ त्याग करवा योग्य स्त्रीओ, कुदेहां विगतस्नेहां, लज्जा-शील-कुलोज्झिताम् / अतिप्रचण्डां दुस्तुण्डां, गृहिणीं परिवर्जयेत् // 11 //