________________ सुभाषितरतरत्नमाला असारमपि पात्रे हि, दत्तं लाभाय भूयसे / मुक्ताफलकृते शुक्तौ, भवेन्मेघोदकं यथा // 19 / / पात्रदानस्य माहात्म्यं, स्तोतुं शक्तिं व्यनक्ति कः। यस्थ दास्यं श्रिताश्चिन्ता-मणिकल्पद्रुमादयः॥ 20 // सुपात्रदाननो विधि नायागयाणं कप्पणिज्जाणं अण्णपाणाइदवाणं पराए भत्तीए। अप्पाणुग्गुहबुद्धीए संजयाणं अतिहिसंविभागो मुक्खफलो॥ जगतमा मुधादाई अने मुधाजीची दुर्लभ छे दुल्लहा उ मुहादाई, मुहाजीवीवि दुल्लहा। मुहादाई मुहाजीवी, दोवि गच्छंति सुग्गई // 22 // ऐहिकप्रत्युपकारलिप्सया, यतीश्वरेभ्यो न देयमुत्तमैः / नैवोपकृत्याऽऽददते यतीश्वरा-स्तेम्यः सदाभ्यस्तजिनोदितागमाः ___ धर्मोपदेश दाननी महत्ता जिणभवण बिंबपूया, दाण-दया-तव-सुतित्थजत्ताणं / धम्मोवएसदाणं, अहियं भणियं जिणिदेहिं // 24 // एग वि जो पबोहइ, पावासत्तं जिणधम्ममि। सव्वजियाण विदिन्नं, अभयमहादाणमिह तेण // 25 // धम्मोवएसदाणं, जिणेहिं भणियं इमं महादाणं / सम्मत्तदायगाणं, पडिउवयारो जओ नत्थि // 26 //