________________ दानसूक्तानि अभिगम्योत्तमं दानं, आहूतं चैव मध्यमम् / अधमं याचितं दान, सेवादानं तु निष्फलम् // 24 // गौरवं प्राप्यते दानात्, न तु द्रव्यस्य संग्रहात् / स्थितिरुच्चैः पयोदानां, पयोधीनामधः पुनः // 26 // प्रतिकूलो विधिस्तेषां, निर्धना ये विनिर्मिताः / प्रतिकूलतमस्तेयां, सतोऽर्थान् ददते लथे // 26 // देवे गुरौ च धर्मे च, स्वजने स्वमुतादिषु / यद्धनं सफलं न स्याल, तेन किं दुःखहेतुना ? // 27 // चित्तं वित्तं च पात्रं च, त्रयमेकत्र संगतम् / दुर्लभ लभ्यते बेन, जन्म तस्य फलेग्रहि // 28 // अमणुन्नमभनीए, पत्ते दाणं भवे अणत्थाय / जह दीहो संसारो, नागसिरीए तया जाओ // 29 // उक्तश्चयर्थः श्रीभगवत्यां तथाहि-तिहिं ठाणेहि जीवा असुदीहाउयत्ताएं कम्मं पकरेंति पाणे अइवाइत्ता.भवइ 1 मुसं वइत्ता भवइ 2 तहारूवं समगं वा माहणं वा हीलित्ता निंदित्ता खिसित्ता गरहिता अवमन्नित्ता अमणुन्ने अपीइकारगेण असणपाणखाइमसाइमेणं पडिलाहित्ता भवइ 3 एएहिं तिहिं ठाणेहिं जीवा असुहदीहाउयत्ताए कम्मं पारंति इत्थ। साहम्मियाण वच्छल्लं, कायव्वं भत्तिनिब्भरं / देसियं सव्वदंसीहि, सासणस्स पभावगं // 30 //