________________ छन्दोलक्षण सूक्तानि 257 यस्यां त्रिषट्सप्तममक्षरं स्यात्, इस्वं सुजङ्ग्रे ! नवमं च तद्वत् / गत्या बिललीकृतहंसकान्ते :, तामिन्द्रव नां ब्रुवते कवीन्द्राः / / यन्त्रित्राचरघु एवं, भवन्ति वर्णा लघवः सुवर्ण / अमन्दमाचन्मदने / तदानी-मुपेन्द्रवज्रा कथिता कवीन्द्रः // 8 // यत्र द्वयोग्यनयोस्तपादा, भवन्ति सीमन्तिनि ! चन्द्रकान्त / विद्वदियः परिकीर्तिता सा, प्रयुज्यतामित्युपजातिरेषा / 9 / म तृतीयकमनन्तर ने !. नवमं विरतिप्रभवं गुरु चेत् / घनपीनपयोबार भारनने .. ननु त्रोटकवृत्तमिदं कथितम् // 10 // यदाद्यं च नथा सप्तमं चे-तथैवाक्षरं हस्वमेकादशाद्यम् / शरच्चन्द्रवि पिवक्त्रारविन्दे !, तदुक्तं कवीन्द्र भुजङ्गप्रयातम् // अयि : कुशोदरि ' यत्र चतुथकं, गुरु च सप्तमकं दशमं तथा। विरनिज च नथैव विचक्षणै-द्रतविलम्बितमित्युपदिश्यते / 12 // आद्यं द्वितीयमपि चेद्गुरु तच्चतुर्थ, यत्राष्टम च दशमान्त्यमुपान्त्यमन्त्यम् / कामाशा१गितका मिमतङ्गजेन्द्र !, कान्त : वसन्ततिलकां किल तां वदन्तिम् // 13 // प्रथममगुपटक विद्यते यत्र कान्ते !, तदनु च दशमं चेदक्षरं द्वादशान्त्यम् / गिरिभिरथ तुरङ्यत्र कान्ते ! विरामः, सुकविजनमनोज्ञा मालिनी सा प्रसिद्धा // 14 //