________________ 348 सुभाषितसूक्तरत्नमाला आत्मा समजाय अने जिताय तो दुःखोनो नाश थाय उद्धरेदाऽऽत्मनाऽऽत्मानं, नात्मानमवसादयेत् / आत्मैव ह्यात्मनो बन्धु-रात्मैव रिपुरात्मनः // 33 // वन्धुरात्माऽऽत्मनः तस्य, येनात्मैवाऽऽत्मना जितः / अनात्मनस्तु शत्रुत्वे, वर्तेतात्मैव शत्रुवत् // 34 // जीवोऽयं यां पराधीनः, सहते दुःखसंहतिम् / तामेतामात्मतन्त्रश्चेत् , किं न मुच्येत बन्धनात् // 35 // यदि शत्रुजये वाञ्छा, तदात्मानं विनिर्जय / अयमात्मा जितो येन, तेन सर्वे द्विषो जिताः // 36 // दुलभमनुष्यपणाने तेणे गुमाव्यु इन्द्रियाणि न गुप्तानि लालितानि न चेच्छया / मानुष्यं दुलेभ प्राप्य, न भुक्तं नापि शोषितम् // 37 // जंजं करेइ तं तं, न सोहए जोवणे अइकंते / पुरिसस्स महिलिया इव, इक्कं धम्मे पमुत्तूणम् // 38 // भावनाथी महाहिंसकवाघण पण देव थई केवलज्ञानिमुखा-दवाप्य पश्चनमस्कृतिम् / मृत्वा व्याघी सुरो जज्ञे, सौधर्मे प्रणिधानतः॥३९॥ ततो मुनिगिराऽकार्षी-दाहारत्यागमंजसा / दिनानि त्रीणि यावत्सा, जिजीवाऽद्भुतभावना // 40 //