________________ 362 सुभाषितसूक्तरत्नमाला "थूलगं पाणाइवायं संकप्पओ पच्चखामि" जावज्जीवाए दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि तस्स भंते ! पडिकमामि निन्दामि, गरिहामि अप्पाणं वोसिरामि॥ वीतरागशासनना पांच व्यवहारो आगम--सुअ--आणा--धारणा अ जीए अ होइ बोधव्वे / एएसि पंचण्हं, पत्तेय परूवणं वुच्छं // 80 // वीतरागशासननो अपवाद ननु आलम्बनसहितउत्तरगुणप्रतिसेवी अपि वन्दनीयः अर्थादापन्नं, सरिराह-न केवलं उत्तरगुणप्रतिसेवी मूलगुणसेवी अपि आलम्बनसेवी पूज्यः॥ . पंचमकाळना साधुओनी दुर्बोधता मिच्छत्तभावियाणं, दुवियड्ढमतीण वामसीलाणं / आइक्खिउं विभइडं, उवणेउं वावि दुक्खं // 81 // ये तु चरमतीर्थकरसाधवः ते प्रायेण मिथ्यात्वभाविता दुर्विदग्धमतयो वामशीलाश्च ततः तेषामपि वस्तुवत्त्वमाख्यातुं विभक्तुमुपनेतुं वा दुःखं दुःखतरम् // तीर्थंकरादिनी आशातना करनार अनंतसंसारी तित्थयर-पवयण-मुअं, आयरियं गणहरं महडूढीअं / आसायंतो बहुसो, अणंतसंसारियो होइ / / 82 //