________________ 408 सुभाषितसूक्तरत्नमाला द्वात्रिंशद्वरलक्षणाधिकमिदं ख्यातं च सल्लक्षणम् , सत्त्वं सत्त्ववति प्रतिष्ठिततमा सर्वा पुमर्थस्थितिः॥३॥ सिंहस्य केसराः सत्याः, शीलं फणिपतेर्मणिः / प्राणेषु सत्सु नो हर्नु, शक्यन्ते किन्तु केनचित् // 4 // अवगच्छति मूढचेतनः, प्रियनाशं हृदि शल्यमर्पितम् / स्थिरधीस्तु तदेव मन्यते, कुशलद्वारतया समुद्धृतम् // 5 // न पृथग्जनवच्छुचो वशं, वशिनामुत्तम ! गन्तुमर्हसि / / द्रुमसानुमतां किमन्तरं, यदि वायौ द्वितयेऽपि तेऽचलाः // 6 // कुवलयप्रभ उर्फे सावधाचार्यनी सात्विकभाषानुं फळ ___“जे जिणालये ते सव्वे सावज्जे" सावद्यमिदं नाई वदामि / तदा एवं भणता तेन जिननामकर्मार्जितं एकभवावशेषीकृत भवोदधिः // त्रण पुरुषोज पृथ्वीने शोभावनार छे विहलं अवलंबइ, आवइपडीयं च जो समुद्धरइ। सरणागयं च रक्खइ, तिहि तेसु अलंकिया पुहवी // 7 // 85 सामान्योपदेशसूक्तानि ममतानी भयंकरता विषयः किं परित्यक्तै-र्जागति ममता यदि / त्यागात्कञ्चुकमात्रस्य, भुजगो नैव निर्विषः // 1 //