________________ 356 सुभाषितसूक्तरत्नमाला पल्ला राखवाना कारणो पुप्फ-फलोदय-रय-रेणु-सउणपरिहारपायरक्खट्टा / ' लिंगस्स य संवरणे, वेदोदयरक्खणे पडला // 38 // ____ अस्थगिते पात्रे पुष्पं निपतति तत्संरक्षणार्थ पटलानि गृह्यन्ते, तथा फलपातरक्षणार्थ उदकपातरक्षणार्थ च पटलग्रहणं, तथा रजः सचित्तपृथिवीकायः तत्संपातरक्षणार्थ च रेणुः धूलिः तत् संपातरक्षणार्थं शकुनपरिहारः शकुनपुरीपं तत् कदाचिदाकाशात् निपतति तत्पातसंरक्षणार्थ, लिंगसंवरणार्थ लिंगस्थानं च तैस्तद् गृहीतैर्भवति, तथा पुरुषवेदोदये सति तस्यैव स्तब्धता भवति तत्संरक्षणं स्थगनं तदथै च पटलानि भवन्ति इति / उपशमश्रेणिथी पडतानुं स्थान तथा संसारमान उवसामगसेढीए, पट्ठवओ अप्पमत्तविरओ उ / पज्जवसाणे सो वा, होइ पमत्तो अविरओ वा // 39 // तम्मि भवे निव्वाणं, न लहइ उक्कोसओ वि संसारं / पोग्गलपरियदृद्धं, देसूण कोइ हिंडेज्जा // 40 // तीर्थोमां मुनिदाननुं माहात्म्य अस्मिन् शत्रुञ्जये तीर्थे, यतयः पूजिता न यैः / तेषां जन्म च वित्तं च, जीवितं च निरर्थकम् // 41 // जिनतीर्थेषु यात्रायां, जिनपर्वसु ये जनाः / पूजयन्ति यतीन् ते स्यु-स्त्रैलोक्यैश्वर्यभाजनम् // 42 //