________________ हिंसाप्रतिकारसूक्तानि 193 न्यस्तं यथा मूर्ध्नि मुदाऽत्ति मेषो, यवाक्षताद्यं बलिकल्पितः सन् / मृत्यु समीपस्थितमप्यजानन्, भुनक्ति मयों विषयांस्तथैव // 4 // यत्राऽब्जोऽपि विचित्रमञ्जरिभरव्याजेन रोमाञ्चितो, दोलारूढविलासिनी विलसितं चैत्रे विलोक्याद्भुतम् / सिद्धान्तोपनिषन्निपण्णमनसां येषां मनः सर्वथा, तस्मिन्मन्मथवाधया न मथितं धन्यास्त एव ध्रुवम् // 5 // 69 हिंसाप्रतिकारसूक्तानि यदि ग्रावा तोये तरति तरणिर्यादयति, प्रतीच्यां सप्ताचियदि भजति शैत्यं कथमपि / यदि क्षमापीठं स्यादुपरि सकलस्याऽपि जगतः, प्रस्ते सत्त्वानां तदपि न वधः क्वाऽपि सुकृतम् // 1 // स कमलवनमग्नेर्वासरं भास्वदस्तादमृतमुरगवक्त्रात्साधुवादं विवादात् / रुगपगममजीर्णाज्जीवितं कालकूटादभिलपति वधाद्यः प्राणिनां धर्ममिच्छेत् // 2 // यावन्ति पशुरोमाणि, पशुगात्रेषु भारत ! / तावद्वर्षसहस्राणि पच्यन्ते पशुघातकाः // 3 //