________________ 175 मानदुष्टतासूक्तानि कृत्वेति स्कन्दकासुरो, निजस्थानमशिश्रियत् / अर्जयामास कर्माणि, वेद्यानि भवकोटिभिः॥२२॥ 61 मानदुष्टतासूक्तानि मृत्योः कोऽपि न रक्षितो न जगतो दारिद्यमुत्रासितं, रोगस्तेननृपादिजा न च भियो निर्णाशिताः षोडश / विश्वस्ता नरका न नाऽपि सुखिता धर्मेस्त्रिलोकी सदा, तत्को नाम गुणो मदश्च विभुता का ते स्तुतीच्छा च का // 1 // मानपातोऽपि तस्य स्याद्, यस्य मानोन्नतिः क्षितौ / प्रणतिः पादयोरेव, निगडोऽपि पुनस्तयोः // 2 // अहङ्कारे सति प्रौढे, वदत्येवं गुणावली। अहङ्कारे पतिष्यामि, समायाता तवान्तिके // 3 // सूच्यग्रेण सुतीक्ष्णेन, या सा भिद्यते मेदिनी / तदर्धे तु न दास्यामि, विना युद्धेन केशव ! // 4 // नाचरन्ति सदाचारं, न शृण्यन्ति हितं वचः। न पश्यन्ति पुरः पूज्यं, क्षीवा इव महीधवाः॥५॥ प्रवर्धमानपुरुष-स्त्रयाणामुपघातकः / पूर्वोपार्जितमित्रागां, दाराणामथ वेश्मनाम् // 6 // ज्ञानं मददपहरं, माद्यति यस्तेन तस्य को वैद्यः ? / अमृतं यस्य विषायते, तस्य चिकित्सा कथं क्रियते ? // 7 //