________________ वीतराग स्तोत्र अंतर्गतं चैत्यवंदनं (18) वीतराग स्तोत्र अंतर्गतं चैत्यवंदन नपरं नाम मृद्वेव, कठोरमपि किञ्चन / विशेषज्ञाय विज्ञप्यं, स्वामिने स्वान्तशुद्धये // 1 // न पक्षिपशुसिंहादि-वाहनासीनविग्रहः / न नेत्रवक्त्रगात्रादि-विकारविकृताकृतिः // 2 // न शूलचापचक्रादि-शस्त्राङ्ककरपल्लवः / नाङ्गनाकमनीयाङ्ग-परिष्वंगपरायणः // 3 // न गर्हणीयचरित्र-प्रकम्पितमहाजनः। म प्रकोपप्रसादादि-विडम्बितनरामरः // 4 // न जगजननस्थेम-विनाशविहितादरः। न लास्यहास्यगीतादि-विप्लवोपप्लुतस्थितिः॥५॥ तदेवं सर्वदेवेभ्यः, सर्वथा त्वं विलक्षणः देवत्वेन प्रतिष्ठाप्य:, कथं नाम परीक्षकैः॥६॥ . अनुश्रोतः सरत्पर्ण-तृणकाष्ठादियुक्तिमत् / . पतिश्रोतः श्रयद्वस्तु, कया युक्त्या प्रतीयताम् // 7 // अथवालं मन्दबुद्धि-परीक्षकपरीक्षणैः / ममापि कृतमेतेन, वैयात्येन जगत्प्रभो ! // 8 // यदेव सर्वसंसारि-जन्तुरूपविलक्षणम् / परीक्षन्तां कृतधियः, तदेव तव लक्षणम् // 9 // 32