________________ 496 सुभाषितसूक्तरत्नमाला पुण्यं दधाति वितनोति समीहितानि, " दृष्टोप्यसौ गिरिपतिः शुभदर्शनेन // 3 // तस्योपरि प्रवरतीर्थपतिवृषाङ्को- . ___ मुख्यो जिनेषु स यथागिरिषु प्रसिद्धः / तत्पादपूजनपरा भुवि ये नराः स्युः, तेषां क्रमौ त्रिभुवनान्यपि पूजयन्ति // 4 // नो व्याधिराधिरपि दुष्ट भुजङ्गमा नो नो शाकिनी न परमोचिंगणो न चाम्भः। नो वैरिणो न च नृपाः परितापयन्ति, सिद्धाद्रिमण्डनयुगादि जिनप्रसादात् // 5 // चिन्तामणिः सुरतरूः सुरधेनु काम कुंभौ सुराश्च निखिला मयि सुप्रसन्नाः। जाताः स्वयं प्रबलसाधनयन्त्रिता वा, त्वदर्शनेन भवसंतति दुर्लभेन / / 6 // अस्मिन् भवे परभवे निखिलेऽपि देव ! पापानि यानि विहितान्यहितप्रदानि / वाकायमानसभवानि मयातिमौढयात ; त्वदर्शनेन विफलानि भवन्तु तानि // 7 // सूरीशहीरविजयस्य गुरोः प्रसादा दित्थं स्तुतः सुविनयेन युगादिदेवः / धुंजयादिशिखरे मुकुटोपमानो, देयादसौ विपुलमजुलमङ्गलाली: // 6 //