________________ मूर्खताप्रतिपादकसूक्तानि 2370 वैरवैश्वानरव्याधि-दिव्यसनलक्षणाः / महानाय जायन्ते, वकारा पञ्चवर्धिताः // 2 // अणथोवं वणथोवं, अग्गीथोवं कसायथोवं च / न हु भे विससिअव्वं, थोवं वि हु तं बहु होइ // 3 // दासत्तं देइ अणं, अचिरा मरणं वणो वि सम्पन्नो / सव्वस्स दाहमग्गि, देइ कसाया भवमणन्तं // 4 // शास्त्रं सुनिश्चलधिया परिभावनीयं, आराधितेऽपि नृपतौ परिशङ्कनीयम् / आत्मीकृतापि युवतिः परिरक्षणीया, शास्त्रे नृपे च युवतौ च कुतः स्थिरत्वम् ? // 5 // दुर्जनानां नरेन्द्राणां, नारीणां बिलसमनाम् / / विश्वासो नैव कर्त्तव्यः, कुगुरुणां विवेकिना // 6 // स्त्रीणां गुह्यं न वक्तव्यं, प्राणैः कण्ठगतैरपि / नीयते पक्षिराजेन, पुण्डरीको यथा फणी // 7 // 91 मूर्खताप्रतिपादकसूक्तानि शक्यो वारयितुं जलेन हुतभूक् छत्रेण सूर्यातपो, नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ / व्याधिर्भेषजसंग्रहैश्च विविधैर्मत्रप्रयोगैर्विषं, सर्वस्योषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् // 1 //