________________ 165 बिनयसूक्तानि विनयफलं सुश्रपा, गुरुशुश्रूषाफलं श्रुतज्ञानम् / ज्ञानस्य फलं विरति-विरतिफलं चावनिरोधः // 5 // संवरफलं तपोवल-मथ तपसो निर्जराफलं दृष्टम् / तस्मात्क्रियानिवृत्तिः, क्रियानिवृत्तेरयोगित्वम् // 6 // योगनिरोधाद् भवसं-ततिक्षयः संततिक्षयान् मोक्षः / तस्मात्कल्याणानां, सर्वेषां भाजनं विनयः // 7 // ___ "पंचहि ठाणेहिं जीवा, सुलहबोहित्ताए कम्मं पकरन्ति / तंजहा-अरहन्ताणं वणं वयमाणे, अरहन्तपन्नत्तस्स धम्मस्स वणं वयमाणे, आयरियउवज्झायाणं वण्णं वयमाणे, चाउव्यण्णस्स संवस्स वण्णं वयमाणे, विविकतवबंभचेराणं देवाणं वगं वयमाणे य // " साहूण चेइयाण य, पडिणीयं तह अवण्णवायं च / जिणपवयणस्स अहियं, सव्वत्थामेण वारेइ / / 8 // विणो सासणे मूलं, विगया संजमे तवे / विणया विषमुक्कस्स, कओ धम्मो को तवो // 9 // विणीओ आवहइ सिरिं, लहइ विणीओ जसं च कित्तिं च / न कयाई दुव्विणीओ, सकज्जसिद्धिं समाणेइ // 10 // 57 वैयावृत्यसूक्तानि आयरियध्वज्झाए, थेरतबस्सीगिलाणसेहाणं / साहम्मिकुलगणसंघे,-वेयावच्चं हवइ दसहा // 1 //