________________ 213 दुर्जनताख्यापकसूक्तानि क्षणे रुष्टा क्षणे तुष्टा, रुष्टा तुष्टा क्षणे क्षणे / अव्यवस्थितचित्तानां, प्रसादोऽपि भयङ्करः // 17 // दुर्जनः कालकूटश्च, ज्ञातमेतो सहोदरौ। अग्रजन्मानुजन्मा च, न विद्मः कतरोऽनयोः // 18 // सर्पः खलो नृपो बति-रथीं नारी यमो विधिः / शस्त्रापथ्याम्भोधिपाश्च, कस्याऽपि स्त्रा भवन्ति न // 19 // पश्य लक्ष्मण ! पम्पायां, बकोऽयं पारधार्मिकः / शनैर्हि मुञ्चते पादी, जीवानामनुकम्पया // 20 // सहवासी विजानाति, सहवासिविचेष्टितम् / बकः किं वयेने राम ! येनाऽहं निष्कुलीकृतः // 21 // सर्पः करः खलः करः, सत्क्रूरतरः खलः। मन्त्रेण शाम्यते सर्पः, खलः केन न शाम्यते // 22 // रतिधा दीया जचंधा मायमाणकोहंधा / कामंधा लोहंधा, इमे कमेणं विसेसंधा // 23 // कण्टकानां खलानां च, सदृश्येव प्रतिक्रिया / उपानद् मुखमङ्गो वा. दूरतो वा विसर्जनम् // 24 // शृणुयान्न खलोक्तं सन्. श्रुतं वा नावघारयेत् / सुजङ्गानां गरैः किं वा, घटवद् भाव्यते सरः // 25 // उष्टकाणां विवाहेषु, गर्दभा वेदपाठकाः / प्रस्परं प्रशंसन्ति, अहो ! रूपमहो ! ध्वनिः // 26 //