________________ रत्नत्रयमाहात्म्यसूक्तानि श्रामण्येऽमी गुणाः स्युः तदिह सुमतयः तत्र यत्नं कुरुध्वम्॥२७॥ सव्वरयणामएहिं, विभूसि जिणहरेहिं महिवलयं / जो कारिज समग्गं, तो वि चरणं महिढीअं // 28 // आजन्माराधिताद् देश-संयमाद् यत् फलं भवेत् / अन्तर्मुहूर्तमात्रेण, तत् पुनः सर्वसंयमात् // 29 // उत्कृष्टाद् देशविरतेः, स्थानात् सर्वजघन्यकम् / / स्थानं तु सर्वविरते-रनन्तगुणतोऽधिकम् // 30 // एगदिवसं पि जीवो, पव्वज्जमुवागओ अणन्नमणो / जइ नवि पावइ मुक्खं, अघस्स वेमाणिओ होइ // 31 // जत्थ य विसयविराओ, कसायचाओ गुणेसु अणुराओ / किरियासु अप्पमाओ, सो धम्मो सिवसुहोवाओ // 32 // कायो न केवलमयं परितापनीयो, मिष्टैरसैबहुविधैर्न च लालनीयः / चित्तेन्द्रियाणि न चरन्ति यथोत्पथेन, वश्यानि येन च तदाचरितं जिनानाम् // 33 // कषायदोषनिर्मुक्तः, साम्यवान् जितमानसः / शुक्लध्यानमयः स्वात्माऽध्यक्षो मोक्ष उदीरितः // 34 // नवे वयसि या दीक्षा नैव हास्याय सा भवेत् / नहि पीयूषपानेऽपि, प्रस्तावः प्रेक्ष्यते बुधैः॥ 35 // नैवास्ति राजराजस्य, तत्सुखं नैव देवराजस्य /