________________ 281 भिन्नभिन्नविषयकसूक्तानि गजो वृषो हरिः श्रीः सक् शशी भानु जो घटः। सरो वाधिर्विमानं च, रत्नौघोऽग्निर्बुधैर्मता: // 4 // स्वाम्यमात्यश्च राष्ट्रं च, दुर्गः कोशो बलं सुहृत् / राज्यं सप्ताङ्गमप्येतत् सद्गुणैरेव धार्यते // 5 // चक्रचमेछत्रदण्डाः कृपाणः काकिणिमणिः। गजाश्वगृहसेनानीपुरोधःस्थपतिस्त्रियः // 6 // दर्पणो वर्द्धमानश्च, कलशो मीनयोर्युगम् / श्रीवत्सः स्वस्तिको नन्दा-वर्त्तभद्रासने इति // 7 // अर्हच्चैत्यं तथा बिम् सिद्धान्तादेस्तु पुस्तकम् / संवश्चतुर्विधश्चेति सप्तक्षेत्री जिनोदिता // 8 // चक्किदुगं हरिपणगं, पणगं चक्कीण केसवो चक्की। केसवचक्की केसव, दुचक्की केसी अ चक्की अ॥९॥ श्रीवर्द्धमाननिर्वाणात्, षोडशाब्दशती तथा / एकोनसप्तत्यधिका व्यतीता यावता तदा // 10 // "कुमारपालभूपालोऽभवत्तत्र महामतिः॥ (इति श्लोकाः )" त्वया सत्यव्रतं राजन्निदं आजन्मपालितम् / ब्राह्मणस्याऽस्य वृद्धस्य, केवलं मृत्यवे गुरोः॥११॥